Declension table of ?laṣamāṇa

Deva

NeuterSingularDualPlural
Nominativelaṣamāṇam laṣamāṇe laṣamāṇāni
Vocativelaṣamāṇa laṣamāṇe laṣamāṇāni
Accusativelaṣamāṇam laṣamāṇe laṣamāṇāni
Instrumentallaṣamāṇena laṣamāṇābhyām laṣamāṇaiḥ
Dativelaṣamāṇāya laṣamāṇābhyām laṣamāṇebhyaḥ
Ablativelaṣamāṇāt laṣamāṇābhyām laṣamāṇebhyaḥ
Genitivelaṣamāṇasya laṣamāṇayoḥ laṣamāṇānām
Locativelaṣamāṇe laṣamāṇayoḥ laṣamāṇeṣu

Compound laṣamāṇa -

Adverb -laṣamāṇam -laṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria