Declension table of ?laṣaṇīya

Deva

MasculineSingularDualPlural
Nominativelaṣaṇīyaḥ laṣaṇīyau laṣaṇīyāḥ
Vocativelaṣaṇīya laṣaṇīyau laṣaṇīyāḥ
Accusativelaṣaṇīyam laṣaṇīyau laṣaṇīyān
Instrumentallaṣaṇīyena laṣaṇīyābhyām laṣaṇīyaiḥ laṣaṇīyebhiḥ
Dativelaṣaṇīyāya laṣaṇīyābhyām laṣaṇīyebhyaḥ
Ablativelaṣaṇīyāt laṣaṇīyābhyām laṣaṇīyebhyaḥ
Genitivelaṣaṇīyasya laṣaṇīyayoḥ laṣaṇīyānām
Locativelaṣaṇīye laṣaṇīyayoḥ laṣaṇīyeṣu

Compound laṣaṇīya -

Adverb -laṣaṇīyam -laṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria