Declension table of ?laṣṭavat

Deva

MasculineSingularDualPlural
Nominativelaṣṭavān laṣṭavantau laṣṭavantaḥ
Vocativelaṣṭavan laṣṭavantau laṣṭavantaḥ
Accusativelaṣṭavantam laṣṭavantau laṣṭavataḥ
Instrumentallaṣṭavatā laṣṭavadbhyām laṣṭavadbhiḥ
Dativelaṣṭavate laṣṭavadbhyām laṣṭavadbhyaḥ
Ablativelaṣṭavataḥ laṣṭavadbhyām laṣṭavadbhyaḥ
Genitivelaṣṭavataḥ laṣṭavatoḥ laṣṭavatām
Locativelaṣṭavati laṣṭavatoḥ laṣṭavatsu

Compound laṣṭavat -

Adverb -laṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria