Declension table of ?laṣṭa

Deva

NeuterSingularDualPlural
Nominativelaṣṭam laṣṭe laṣṭāni
Vocativelaṣṭa laṣṭe laṣṭāni
Accusativelaṣṭam laṣṭe laṣṭāni
Instrumentallaṣṭena laṣṭābhyām laṣṭaiḥ
Dativelaṣṭāya laṣṭābhyām laṣṭebhyaḥ
Ablativelaṣṭāt laṣṭābhyām laṣṭebhyaḥ
Genitivelaṣṭasya laṣṭayoḥ laṣṭānām
Locativelaṣṭe laṣṭayoḥ laṣṭeṣu

Compound laṣṭa -

Adverb -laṣṭam -laṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria