Declension table of ?laṣṭa

Deva

MasculineSingularDualPlural
Nominativelaṣṭaḥ laṣṭau laṣṭāḥ
Vocativelaṣṭa laṣṭau laṣṭāḥ
Accusativelaṣṭam laṣṭau laṣṭān
Instrumentallaṣṭena laṣṭābhyām laṣṭaiḥ laṣṭebhiḥ
Dativelaṣṭāya laṣṭābhyām laṣṭebhyaḥ
Ablativelaṣṭāt laṣṭābhyām laṣṭebhyaḥ
Genitivelaṣṭasya laṣṭayoḥ laṣṭānām
Locativelaṣṭe laṣṭayoḥ laṣṭeṣu

Compound laṣṭa -

Adverb -laṣṭam -laṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria