Declension table of ?laṇḍitavat

Deva

NeuterSingularDualPlural
Nominativelaṇḍitavat laṇḍitavantī laṇḍitavatī laṇḍitavanti
Vocativelaṇḍitavat laṇḍitavantī laṇḍitavatī laṇḍitavanti
Accusativelaṇḍitavat laṇḍitavantī laṇḍitavatī laṇḍitavanti
Instrumentallaṇḍitavatā laṇḍitavadbhyām laṇḍitavadbhiḥ
Dativelaṇḍitavate laṇḍitavadbhyām laṇḍitavadbhyaḥ
Ablativelaṇḍitavataḥ laṇḍitavadbhyām laṇḍitavadbhyaḥ
Genitivelaṇḍitavataḥ laṇḍitavatoḥ laṇḍitavatām
Locativelaṇḍitavati laṇḍitavatoḥ laṇḍitavatsu

Adverb -laṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria