Declension table of ?laṇḍitā

Deva

FeminineSingularDualPlural
Nominativelaṇḍitā laṇḍite laṇḍitāḥ
Vocativelaṇḍite laṇḍite laṇḍitāḥ
Accusativelaṇḍitām laṇḍite laṇḍitāḥ
Instrumentallaṇḍitayā laṇḍitābhyām laṇḍitābhiḥ
Dativelaṇḍitāyai laṇḍitābhyām laṇḍitābhyaḥ
Ablativelaṇḍitāyāḥ laṇḍitābhyām laṇḍitābhyaḥ
Genitivelaṇḍitāyāḥ laṇḍitayoḥ laṇḍitānām
Locativelaṇḍitāyām laṇḍitayoḥ laṇḍitāsu

Adverb -laṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria