Declension table of ?laṇḍita

Deva

MasculineSingularDualPlural
Nominativelaṇḍitaḥ laṇḍitau laṇḍitāḥ
Vocativelaṇḍita laṇḍitau laṇḍitāḥ
Accusativelaṇḍitam laṇḍitau laṇḍitān
Instrumentallaṇḍitena laṇḍitābhyām laṇḍitaiḥ laṇḍitebhiḥ
Dativelaṇḍitāya laṇḍitābhyām laṇḍitebhyaḥ
Ablativelaṇḍitāt laṇḍitābhyām laṇḍitebhyaḥ
Genitivelaṇḍitasya laṇḍitayoḥ laṇḍitānām
Locativelaṇḍite laṇḍitayoḥ laṇḍiteṣu

Compound laṇḍita -

Adverb -laṇḍitam -laṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria