Declension table of ?laṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativelaṇḍayitavyam laṇḍayitavye laṇḍayitavyāni
Vocativelaṇḍayitavya laṇḍayitavye laṇḍayitavyāni
Accusativelaṇḍayitavyam laṇḍayitavye laṇḍayitavyāni
Instrumentallaṇḍayitavyena laṇḍayitavyābhyām laṇḍayitavyaiḥ
Dativelaṇḍayitavyāya laṇḍayitavyābhyām laṇḍayitavyebhyaḥ
Ablativelaṇḍayitavyāt laṇḍayitavyābhyām laṇḍayitavyebhyaḥ
Genitivelaṇḍayitavyasya laṇḍayitavyayoḥ laṇḍayitavyānām
Locativelaṇḍayitavye laṇḍayitavyayoḥ laṇḍayitavyeṣu

Compound laṇḍayitavya -

Adverb -laṇḍayitavyam -laṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria