Declension table of ?laṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativelaṇḍayiṣyan laṇḍayiṣyantau laṇḍayiṣyantaḥ
Vocativelaṇḍayiṣyan laṇḍayiṣyantau laṇḍayiṣyantaḥ
Accusativelaṇḍayiṣyantam laṇḍayiṣyantau laṇḍayiṣyataḥ
Instrumentallaṇḍayiṣyatā laṇḍayiṣyadbhyām laṇḍayiṣyadbhiḥ
Dativelaṇḍayiṣyate laṇḍayiṣyadbhyām laṇḍayiṣyadbhyaḥ
Ablativelaṇḍayiṣyataḥ laṇḍayiṣyadbhyām laṇḍayiṣyadbhyaḥ
Genitivelaṇḍayiṣyataḥ laṇḍayiṣyatoḥ laṇḍayiṣyatām
Locativelaṇḍayiṣyati laṇḍayiṣyatoḥ laṇḍayiṣyatsu

Compound laṇḍayiṣyat -

Adverb -laṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria