Declension table of ?laṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelaṇḍayiṣyantī laṇḍayiṣyantyau laṇḍayiṣyantyaḥ
Vocativelaṇḍayiṣyanti laṇḍayiṣyantyau laṇḍayiṣyantyaḥ
Accusativelaṇḍayiṣyantīm laṇḍayiṣyantyau laṇḍayiṣyantīḥ
Instrumentallaṇḍayiṣyantyā laṇḍayiṣyantībhyām laṇḍayiṣyantībhiḥ
Dativelaṇḍayiṣyantyai laṇḍayiṣyantībhyām laṇḍayiṣyantībhyaḥ
Ablativelaṇḍayiṣyantyāḥ laṇḍayiṣyantībhyām laṇḍayiṣyantībhyaḥ
Genitivelaṇḍayiṣyantyāḥ laṇḍayiṣyantyoḥ laṇḍayiṣyantīnām
Locativelaṇḍayiṣyantyām laṇḍayiṣyantyoḥ laṇḍayiṣyantīṣu

Compound laṇḍayiṣyanti - laṇḍayiṣyantī -

Adverb -laṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria