Declension table of ?laṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelaṇḍayiṣyamāṇā laṇḍayiṣyamāṇe laṇḍayiṣyamāṇāḥ
Vocativelaṇḍayiṣyamāṇe laṇḍayiṣyamāṇe laṇḍayiṣyamāṇāḥ
Accusativelaṇḍayiṣyamāṇām laṇḍayiṣyamāṇe laṇḍayiṣyamāṇāḥ
Instrumentallaṇḍayiṣyamāṇayā laṇḍayiṣyamāṇābhyām laṇḍayiṣyamāṇābhiḥ
Dativelaṇḍayiṣyamāṇāyai laṇḍayiṣyamāṇābhyām laṇḍayiṣyamāṇābhyaḥ
Ablativelaṇḍayiṣyamāṇāyāḥ laṇḍayiṣyamāṇābhyām laṇḍayiṣyamāṇābhyaḥ
Genitivelaṇḍayiṣyamāṇāyāḥ laṇḍayiṣyamāṇayoḥ laṇḍayiṣyamāṇānām
Locativelaṇḍayiṣyamāṇāyām laṇḍayiṣyamāṇayoḥ laṇḍayiṣyamāṇāsu

Adverb -laṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria