सुबन्तावली ?लण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालण्डयिष्यमाणः लण्डयिष्यमाणौ लण्डयिष्यमाणाः
सम्बोधनम्लण्डयिष्यमाण लण्डयिष्यमाणौ लण्डयिष्यमाणाः
द्वितीयालण्डयिष्यमाणम् लण्डयिष्यमाणौ लण्डयिष्यमाणान्
तृतीयालण्डयिष्यमाणेन लण्डयिष्यमाणाभ्याम् लण्डयिष्यमाणैः लण्डयिष्यमाणेभिः
चतुर्थीलण्डयिष्यमाणाय लण्डयिष्यमाणाभ्याम् लण्डयिष्यमाणेभ्यः
पञ्चमीलण्डयिष्यमाणात् लण्डयिष्यमाणाभ्याम् लण्डयिष्यमाणेभ्यः
षष्ठीलण्डयिष्यमाणस्य लण्डयिष्यमाणयोः लण्डयिष्यमाणानाम्
सप्तमीलण्डयिष्यमाणे लण्डयिष्यमाणयोः लण्डयिष्यमाणेषु

समास लण्डयिष्यमाण

अव्यय ॰लण्डयिष्यमाणम् ॰लण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria