Declension table of ?laṇḍayamānā

Deva

FeminineSingularDualPlural
Nominativelaṇḍayamānā laṇḍayamāne laṇḍayamānāḥ
Vocativelaṇḍayamāne laṇḍayamāne laṇḍayamānāḥ
Accusativelaṇḍayamānām laṇḍayamāne laṇḍayamānāḥ
Instrumentallaṇḍayamānayā laṇḍayamānābhyām laṇḍayamānābhiḥ
Dativelaṇḍayamānāyai laṇḍayamānābhyām laṇḍayamānābhyaḥ
Ablativelaṇḍayamānāyāḥ laṇḍayamānābhyām laṇḍayamānābhyaḥ
Genitivelaṇḍayamānāyāḥ laṇḍayamānayoḥ laṇḍayamānānām
Locativelaṇḍayamānāyām laṇḍayamānayoḥ laṇḍayamānāsu

Adverb -laṇḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria