Declension table of ?laṇḍayamāna

Deva

NeuterSingularDualPlural
Nominativelaṇḍayamānam laṇḍayamāne laṇḍayamānāni
Vocativelaṇḍayamāna laṇḍayamāne laṇḍayamānāni
Accusativelaṇḍayamānam laṇḍayamāne laṇḍayamānāni
Instrumentallaṇḍayamānena laṇḍayamānābhyām laṇḍayamānaiḥ
Dativelaṇḍayamānāya laṇḍayamānābhyām laṇḍayamānebhyaḥ
Ablativelaṇḍayamānāt laṇḍayamānābhyām laṇḍayamānebhyaḥ
Genitivelaṇḍayamānasya laṇḍayamānayoḥ laṇḍayamānānām
Locativelaṇḍayamāne laṇḍayamānayoḥ laṇḍayamāneṣu

Compound laṇḍayamāna -

Adverb -laṇḍayamānam -laṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria