Declension table of ?laṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativelaṇḍayamānaḥ laṇḍayamānau laṇḍayamānāḥ
Vocativelaṇḍayamāna laṇḍayamānau laṇḍayamānāḥ
Accusativelaṇḍayamānam laṇḍayamānau laṇḍayamānān
Instrumentallaṇḍayamānena laṇḍayamānābhyām laṇḍayamānaiḥ laṇḍayamānebhiḥ
Dativelaṇḍayamānāya laṇḍayamānābhyām laṇḍayamānebhyaḥ
Ablativelaṇḍayamānāt laṇḍayamānābhyām laṇḍayamānebhyaḥ
Genitivelaṇḍayamānasya laṇḍayamānayoḥ laṇḍayamānānām
Locativelaṇḍayamāne laṇḍayamānayoḥ laṇḍayamāneṣu

Compound laṇḍayamāna -

Adverb -laṇḍayamānam -laṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria