Declension table of ?laṇḍanīya

Deva

MasculineSingularDualPlural
Nominativelaṇḍanīyaḥ laṇḍanīyau laṇḍanīyāḥ
Vocativelaṇḍanīya laṇḍanīyau laṇḍanīyāḥ
Accusativelaṇḍanīyam laṇḍanīyau laṇḍanīyān
Instrumentallaṇḍanīyena laṇḍanīyābhyām laṇḍanīyaiḥ laṇḍanīyebhiḥ
Dativelaṇḍanīyāya laṇḍanīyābhyām laṇḍanīyebhyaḥ
Ablativelaṇḍanīyāt laṇḍanīyābhyām laṇḍanīyebhyaḥ
Genitivelaṇḍanīyasya laṇḍanīyayoḥ laṇḍanīyānām
Locativelaṇḍanīye laṇḍanīyayoḥ laṇḍanīyeṣu

Compound laṇḍanīya -

Adverb -laṇḍanīyam -laṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria