Declension table of ?laḍitavyā

Deva

FeminineSingularDualPlural
Nominativelaḍitavyā laḍitavye laḍitavyāḥ
Vocativelaḍitavye laḍitavye laḍitavyāḥ
Accusativelaḍitavyām laḍitavye laḍitavyāḥ
Instrumentallaḍitavyayā laḍitavyābhyām laḍitavyābhiḥ
Dativelaḍitavyāyai laḍitavyābhyām laḍitavyābhyaḥ
Ablativelaḍitavyāyāḥ laḍitavyābhyām laḍitavyābhyaḥ
Genitivelaḍitavyāyāḥ laḍitavyayoḥ laḍitavyānām
Locativelaḍitavyāyām laḍitavyayoḥ laḍitavyāsu

Adverb -laḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria