Declension table of ?laḍitavya

Deva

NeuterSingularDualPlural
Nominativelaḍitavyam laḍitavye laḍitavyāni
Vocativelaḍitavya laḍitavye laḍitavyāni
Accusativelaḍitavyam laḍitavye laḍitavyāni
Instrumentallaḍitavyena laḍitavyābhyām laḍitavyaiḥ
Dativelaḍitavyāya laḍitavyābhyām laḍitavyebhyaḥ
Ablativelaḍitavyāt laḍitavyābhyām laḍitavyebhyaḥ
Genitivelaḍitavyasya laḍitavyayoḥ laḍitavyānām
Locativelaḍitavye laḍitavyayoḥ laḍitavyeṣu

Compound laḍitavya -

Adverb -laḍitavyam -laḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria