Declension table of ?laḍitavya

Deva

MasculineSingularDualPlural
Nominativelaḍitavyaḥ laḍitavyau laḍitavyāḥ
Vocativelaḍitavya laḍitavyau laḍitavyāḥ
Accusativelaḍitavyam laḍitavyau laḍitavyān
Instrumentallaḍitavyena laḍitavyābhyām laḍitavyaiḥ laḍitavyebhiḥ
Dativelaḍitavyāya laḍitavyābhyām laḍitavyebhyaḥ
Ablativelaḍitavyāt laḍitavyābhyām laḍitavyebhyaḥ
Genitivelaḍitavyasya laḍitavyayoḥ laḍitavyānām
Locativelaḍitavye laḍitavyayoḥ laḍitavyeṣu

Compound laḍitavya -

Adverb -laḍitavyam -laḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria