Declension table of ?laḍitavatī

Deva

FeminineSingularDualPlural
Nominativelaḍitavatī laḍitavatyau laḍitavatyaḥ
Vocativelaḍitavati laḍitavatyau laḍitavatyaḥ
Accusativelaḍitavatīm laḍitavatyau laḍitavatīḥ
Instrumentallaḍitavatyā laḍitavatībhyām laḍitavatībhiḥ
Dativelaḍitavatyai laḍitavatībhyām laḍitavatībhyaḥ
Ablativelaḍitavatyāḥ laḍitavatībhyām laḍitavatībhyaḥ
Genitivelaḍitavatyāḥ laḍitavatyoḥ laḍitavatīnām
Locativelaḍitavatyām laḍitavatyoḥ laḍitavatīṣu

Compound laḍitavati - laḍitavatī -

Adverb -laḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria