Declension table of ?laḍiṣyat

Deva

MasculineSingularDualPlural
Nominativelaḍiṣyan laḍiṣyantau laḍiṣyantaḥ
Vocativelaḍiṣyan laḍiṣyantau laḍiṣyantaḥ
Accusativelaḍiṣyantam laḍiṣyantau laḍiṣyataḥ
Instrumentallaḍiṣyatā laḍiṣyadbhyām laḍiṣyadbhiḥ
Dativelaḍiṣyate laḍiṣyadbhyām laḍiṣyadbhyaḥ
Ablativelaḍiṣyataḥ laḍiṣyadbhyām laḍiṣyadbhyaḥ
Genitivelaḍiṣyataḥ laḍiṣyatoḥ laḍiṣyatām
Locativelaḍiṣyati laḍiṣyatoḥ laḍiṣyatsu

Compound laḍiṣyat -

Adverb -laḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria