Declension table of ?laḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativelaḍiṣyantī laḍiṣyantyau laḍiṣyantyaḥ
Vocativelaḍiṣyanti laḍiṣyantyau laḍiṣyantyaḥ
Accusativelaḍiṣyantīm laḍiṣyantyau laḍiṣyantīḥ
Instrumentallaḍiṣyantyā laḍiṣyantībhyām laḍiṣyantībhiḥ
Dativelaḍiṣyantyai laḍiṣyantībhyām laḍiṣyantībhyaḥ
Ablativelaḍiṣyantyāḥ laḍiṣyantībhyām laḍiṣyantībhyaḥ
Genitivelaḍiṣyantyāḥ laḍiṣyantyoḥ laḍiṣyantīnām
Locativelaḍiṣyantyām laḍiṣyantyoḥ laḍiṣyantīṣu

Compound laḍiṣyanti - laḍiṣyantī -

Adverb -laḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria