Declension table of ?laḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelaḍiṣyamāṇā laḍiṣyamāṇe laḍiṣyamāṇāḥ
Vocativelaḍiṣyamāṇe laḍiṣyamāṇe laḍiṣyamāṇāḥ
Accusativelaḍiṣyamāṇām laḍiṣyamāṇe laḍiṣyamāṇāḥ
Instrumentallaḍiṣyamāṇayā laḍiṣyamāṇābhyām laḍiṣyamāṇābhiḥ
Dativelaḍiṣyamāṇāyai laḍiṣyamāṇābhyām laḍiṣyamāṇābhyaḥ
Ablativelaḍiṣyamāṇāyāḥ laḍiṣyamāṇābhyām laḍiṣyamāṇābhyaḥ
Genitivelaḍiṣyamāṇāyāḥ laḍiṣyamāṇayoḥ laḍiṣyamāṇānām
Locativelaḍiṣyamāṇāyām laḍiṣyamāṇayoḥ laḍiṣyamāṇāsu

Adverb -laḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria