Declension table of ?laḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelaḍiṣyamāṇam laḍiṣyamāṇe laḍiṣyamāṇāni
Vocativelaḍiṣyamāṇa laḍiṣyamāṇe laḍiṣyamāṇāni
Accusativelaḍiṣyamāṇam laḍiṣyamāṇe laḍiṣyamāṇāni
Instrumentallaḍiṣyamāṇena laḍiṣyamāṇābhyām laḍiṣyamāṇaiḥ
Dativelaḍiṣyamāṇāya laḍiṣyamāṇābhyām laḍiṣyamāṇebhyaḥ
Ablativelaḍiṣyamāṇāt laḍiṣyamāṇābhyām laḍiṣyamāṇebhyaḥ
Genitivelaḍiṣyamāṇasya laḍiṣyamāṇayoḥ laḍiṣyamāṇānām
Locativelaḍiṣyamāṇe laḍiṣyamāṇayoḥ laḍiṣyamāṇeṣu

Compound laḍiṣyamāṇa -

Adverb -laḍiṣyamāṇam -laḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria