Declension table of ?laḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelaḍiṣyamāṇaḥ laḍiṣyamāṇau laḍiṣyamāṇāḥ
Vocativelaḍiṣyamāṇa laḍiṣyamāṇau laḍiṣyamāṇāḥ
Accusativelaḍiṣyamāṇam laḍiṣyamāṇau laḍiṣyamāṇān
Instrumentallaḍiṣyamāṇena laḍiṣyamāṇābhyām laḍiṣyamāṇaiḥ laḍiṣyamāṇebhiḥ
Dativelaḍiṣyamāṇāya laḍiṣyamāṇābhyām laḍiṣyamāṇebhyaḥ
Ablativelaḍiṣyamāṇāt laḍiṣyamāṇābhyām laḍiṣyamāṇebhyaḥ
Genitivelaḍiṣyamāṇasya laḍiṣyamāṇayoḥ laḍiṣyamāṇānām
Locativelaḍiṣyamāṇe laḍiṣyamāṇayoḥ laḍiṣyamāṇeṣu

Compound laḍiṣyamāṇa -

Adverb -laḍiṣyamāṇam -laḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria