Declension table of ?laḍayitavya

Deva

MasculineSingularDualPlural
Nominativelaḍayitavyaḥ laḍayitavyau laḍayitavyāḥ
Vocativelaḍayitavya laḍayitavyau laḍayitavyāḥ
Accusativelaḍayitavyam laḍayitavyau laḍayitavyān
Instrumentallaḍayitavyena laḍayitavyābhyām laḍayitavyaiḥ laḍayitavyebhiḥ
Dativelaḍayitavyāya laḍayitavyābhyām laḍayitavyebhyaḥ
Ablativelaḍayitavyāt laḍayitavyābhyām laḍayitavyebhyaḥ
Genitivelaḍayitavyasya laḍayitavyayoḥ laḍayitavyānām
Locativelaḍayitavye laḍayitavyayoḥ laḍayitavyeṣu

Compound laḍayitavya -

Adverb -laḍayitavyam -laḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria