Declension table of ?laḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativelaḍayiṣyan laḍayiṣyantau laḍayiṣyantaḥ
Vocativelaḍayiṣyan laḍayiṣyantau laḍayiṣyantaḥ
Accusativelaḍayiṣyantam laḍayiṣyantau laḍayiṣyataḥ
Instrumentallaḍayiṣyatā laḍayiṣyadbhyām laḍayiṣyadbhiḥ
Dativelaḍayiṣyate laḍayiṣyadbhyām laḍayiṣyadbhyaḥ
Ablativelaḍayiṣyataḥ laḍayiṣyadbhyām laḍayiṣyadbhyaḥ
Genitivelaḍayiṣyataḥ laḍayiṣyatoḥ laḍayiṣyatām
Locativelaḍayiṣyati laḍayiṣyatoḥ laḍayiṣyatsu

Compound laḍayiṣyat -

Adverb -laḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria