Declension table of ?laḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelaḍayiṣyantī laḍayiṣyantyau laḍayiṣyantyaḥ
Vocativelaḍayiṣyanti laḍayiṣyantyau laḍayiṣyantyaḥ
Accusativelaḍayiṣyantīm laḍayiṣyantyau laḍayiṣyantīḥ
Instrumentallaḍayiṣyantyā laḍayiṣyantībhyām laḍayiṣyantībhiḥ
Dativelaḍayiṣyantyai laḍayiṣyantībhyām laḍayiṣyantībhyaḥ
Ablativelaḍayiṣyantyāḥ laḍayiṣyantībhyām laḍayiṣyantībhyaḥ
Genitivelaḍayiṣyantyāḥ laḍayiṣyantyoḥ laḍayiṣyantīnām
Locativelaḍayiṣyantyām laḍayiṣyantyoḥ laḍayiṣyantīṣu

Compound laḍayiṣyanti - laḍayiṣyantī -

Adverb -laḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria