Declension table of ?laḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelaḍayiṣyamāṇā laḍayiṣyamāṇe laḍayiṣyamāṇāḥ
Vocativelaḍayiṣyamāṇe laḍayiṣyamāṇe laḍayiṣyamāṇāḥ
Accusativelaḍayiṣyamāṇām laḍayiṣyamāṇe laḍayiṣyamāṇāḥ
Instrumentallaḍayiṣyamāṇayā laḍayiṣyamāṇābhyām laḍayiṣyamāṇābhiḥ
Dativelaḍayiṣyamāṇāyai laḍayiṣyamāṇābhyām laḍayiṣyamāṇābhyaḥ
Ablativelaḍayiṣyamāṇāyāḥ laḍayiṣyamāṇābhyām laḍayiṣyamāṇābhyaḥ
Genitivelaḍayiṣyamāṇāyāḥ laḍayiṣyamāṇayoḥ laḍayiṣyamāṇānām
Locativelaḍayiṣyamāṇāyām laḍayiṣyamāṇayoḥ laḍayiṣyamāṇāsu

Adverb -laḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria