Declension table of ?laḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelaḍayiṣyamāṇam laḍayiṣyamāṇe laḍayiṣyamāṇāni
Vocativelaḍayiṣyamāṇa laḍayiṣyamāṇe laḍayiṣyamāṇāni
Accusativelaḍayiṣyamāṇam laḍayiṣyamāṇe laḍayiṣyamāṇāni
Instrumentallaḍayiṣyamāṇena laḍayiṣyamāṇābhyām laḍayiṣyamāṇaiḥ
Dativelaḍayiṣyamāṇāya laḍayiṣyamāṇābhyām laḍayiṣyamāṇebhyaḥ
Ablativelaḍayiṣyamāṇāt laḍayiṣyamāṇābhyām laḍayiṣyamāṇebhyaḥ
Genitivelaḍayiṣyamāṇasya laḍayiṣyamāṇayoḥ laḍayiṣyamāṇānām
Locativelaḍayiṣyamāṇe laḍayiṣyamāṇayoḥ laḍayiṣyamāṇeṣu

Compound laḍayiṣyamāṇa -

Adverb -laḍayiṣyamāṇam -laḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria