Declension table of ?laḍayantī

Deva

FeminineSingularDualPlural
Nominativelaḍayantī laḍayantyau laḍayantyaḥ
Vocativelaḍayanti laḍayantyau laḍayantyaḥ
Accusativelaḍayantīm laḍayantyau laḍayantīḥ
Instrumentallaḍayantyā laḍayantībhyām laḍayantībhiḥ
Dativelaḍayantyai laḍayantībhyām laḍayantībhyaḥ
Ablativelaḍayantyāḥ laḍayantībhyām laḍayantībhyaḥ
Genitivelaḍayantyāḥ laḍayantyoḥ laḍayantīnām
Locativelaḍayantyām laḍayantyoḥ laḍayantīṣu

Compound laḍayanti - laḍayantī -

Adverb -laḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria