Declension table of ?laḍayamāna

Deva

MasculineSingularDualPlural
Nominativelaḍayamānaḥ laḍayamānau laḍayamānāḥ
Vocativelaḍayamāna laḍayamānau laḍayamānāḥ
Accusativelaḍayamānam laḍayamānau laḍayamānān
Instrumentallaḍayamānena laḍayamānābhyām laḍayamānaiḥ laḍayamānebhiḥ
Dativelaḍayamānāya laḍayamānābhyām laḍayamānebhyaḥ
Ablativelaḍayamānāt laḍayamānābhyām laḍayamānebhyaḥ
Genitivelaḍayamānasya laḍayamānayoḥ laḍayamānānām
Locativelaḍayamāne laḍayamānayoḥ laḍayamāneṣu

Compound laḍayamāna -

Adverb -laḍayamānam -laḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria