Declension table of ?laḍantī

Deva

FeminineSingularDualPlural
Nominativelaḍantī laḍantyau laḍantyaḥ
Vocativelaḍanti laḍantyau laḍantyaḥ
Accusativelaḍantīm laḍantyau laḍantīḥ
Instrumentallaḍantyā laḍantībhyām laḍantībhiḥ
Dativelaḍantyai laḍantībhyām laḍantībhyaḥ
Ablativelaḍantyāḥ laḍantībhyām laḍantībhyaḥ
Genitivelaḍantyāḥ laḍantyoḥ laḍantīnām
Locativelaḍantyām laḍantyoḥ laḍantīṣu

Compound laḍanti - laḍantī -

Adverb -laḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria