सुबन्तावली ?लडमान

Roma

पुमान्एकद्विबहु
प्रथमालडमानः लडमानौ लडमानाः
सम्बोधनम्लडमान लडमानौ लडमानाः
द्वितीयालडमानम् लडमानौ लडमानान्
तृतीयालडमानेन लडमानाभ्याम् लडमानैः लडमानेभिः
चतुर्थीलडमानाय लडमानाभ्याम् लडमानेभ्यः
पञ्चमीलडमानात् लडमानाभ्याम् लडमानेभ्यः
षष्ठीलडमानस्य लडमानयोः लडमानानाम्
सप्तमीलडमाने लडमानयोः लडमानेषु

समास लडमान

अव्यय ॰लडमानम् ॰लडमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria