सुबन्तावली ?लडहचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमालडहचन्द्रः लडहचन्द्रौ लडहचन्द्राः
सम्बोधनम्लडहचन्द्र लडहचन्द्रौ लडहचन्द्राः
द्वितीयालडहचन्द्रम् लडहचन्द्रौ लडहचन्द्रान्
तृतीयालडहचन्द्रेण लडहचन्द्राभ्याम् लडहचन्द्रैः लडहचन्द्रेभिः
चतुर्थीलडहचन्द्राय लडहचन्द्राभ्याम् लडहचन्द्रेभ्यः
पञ्चमीलडहचन्द्रात् लडहचन्द्राभ्याम् लडहचन्द्रेभ्यः
षष्ठीलडहचन्द्रस्य लडहचन्द्रयोः लडहचन्द्राणाम्
सप्तमीलडहचन्द्रे लडहचन्द्रयोः लडहचन्द्रेषु

समास लडहचन्द्र

अव्यय ॰लडहचन्द्रम् ॰लडहचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria