Declension table of ?lañjitavatī

Deva

FeminineSingularDualPlural
Nominativelañjitavatī lañjitavatyau lañjitavatyaḥ
Vocativelañjitavati lañjitavatyau lañjitavatyaḥ
Accusativelañjitavatīm lañjitavatyau lañjitavatīḥ
Instrumentallañjitavatyā lañjitavatībhyām lañjitavatībhiḥ
Dativelañjitavatyai lañjitavatībhyām lañjitavatībhyaḥ
Ablativelañjitavatyāḥ lañjitavatībhyām lañjitavatībhyaḥ
Genitivelañjitavatyāḥ lañjitavatyoḥ lañjitavatīnām
Locativelañjitavatyām lañjitavatyoḥ lañjitavatīṣu

Compound lañjitavati - lañjitavatī -

Adverb -lañjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria