Declension table of ?lañjiṣyantī

Deva

FeminineSingularDualPlural
Nominativelañjiṣyantī lañjiṣyantyau lañjiṣyantyaḥ
Vocativelañjiṣyanti lañjiṣyantyau lañjiṣyantyaḥ
Accusativelañjiṣyantīm lañjiṣyantyau lañjiṣyantīḥ
Instrumentallañjiṣyantyā lañjiṣyantībhyām lañjiṣyantībhiḥ
Dativelañjiṣyantyai lañjiṣyantībhyām lañjiṣyantībhyaḥ
Ablativelañjiṣyantyāḥ lañjiṣyantībhyām lañjiṣyantībhyaḥ
Genitivelañjiṣyantyāḥ lañjiṣyantyoḥ lañjiṣyantīnām
Locativelañjiṣyantyām lañjiṣyantyoḥ lañjiṣyantīṣu

Compound lañjiṣyanti - lañjiṣyantī -

Adverb -lañjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria