Declension table of ?lañjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelañjiṣyamāṇā lañjiṣyamāṇe lañjiṣyamāṇāḥ
Vocativelañjiṣyamāṇe lañjiṣyamāṇe lañjiṣyamāṇāḥ
Accusativelañjiṣyamāṇām lañjiṣyamāṇe lañjiṣyamāṇāḥ
Instrumentallañjiṣyamāṇayā lañjiṣyamāṇābhyām lañjiṣyamāṇābhiḥ
Dativelañjiṣyamāṇāyai lañjiṣyamāṇābhyām lañjiṣyamāṇābhyaḥ
Ablativelañjiṣyamāṇāyāḥ lañjiṣyamāṇābhyām lañjiṣyamāṇābhyaḥ
Genitivelañjiṣyamāṇāyāḥ lañjiṣyamāṇayoḥ lañjiṣyamāṇānām
Locativelañjiṣyamāṇāyām lañjiṣyamāṇayoḥ lañjiṣyamāṇāsu

Adverb -lañjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria