Declension table of ?lañjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelañjiṣyamāṇaḥ lañjiṣyamāṇau lañjiṣyamāṇāḥ
Vocativelañjiṣyamāṇa lañjiṣyamāṇau lañjiṣyamāṇāḥ
Accusativelañjiṣyamāṇam lañjiṣyamāṇau lañjiṣyamāṇān
Instrumentallañjiṣyamāṇena lañjiṣyamāṇābhyām lañjiṣyamāṇaiḥ lañjiṣyamāṇebhiḥ
Dativelañjiṣyamāṇāya lañjiṣyamāṇābhyām lañjiṣyamāṇebhyaḥ
Ablativelañjiṣyamāṇāt lañjiṣyamāṇābhyām lañjiṣyamāṇebhyaḥ
Genitivelañjiṣyamāṇasya lañjiṣyamāṇayoḥ lañjiṣyamāṇānām
Locativelañjiṣyamāṇe lañjiṣyamāṇayoḥ lañjiṣyamāṇeṣu

Compound lañjiṣyamāṇa -

Adverb -lañjiṣyamāṇam -lañjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria