Declension table of ?lañjayitavyā

Deva

FeminineSingularDualPlural
Nominativelañjayitavyā lañjayitavye lañjayitavyāḥ
Vocativelañjayitavye lañjayitavye lañjayitavyāḥ
Accusativelañjayitavyām lañjayitavye lañjayitavyāḥ
Instrumentallañjayitavyayā lañjayitavyābhyām lañjayitavyābhiḥ
Dativelañjayitavyāyai lañjayitavyābhyām lañjayitavyābhyaḥ
Ablativelañjayitavyāyāḥ lañjayitavyābhyām lañjayitavyābhyaḥ
Genitivelañjayitavyāyāḥ lañjayitavyayoḥ lañjayitavyānām
Locativelañjayitavyāyām lañjayitavyayoḥ lañjayitavyāsu

Adverb -lañjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria