Declension table of ?lañjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelañjayiṣyamāṇaḥ lañjayiṣyamāṇau lañjayiṣyamāṇāḥ
Vocativelañjayiṣyamāṇa lañjayiṣyamāṇau lañjayiṣyamāṇāḥ
Accusativelañjayiṣyamāṇam lañjayiṣyamāṇau lañjayiṣyamāṇān
Instrumentallañjayiṣyamāṇena lañjayiṣyamāṇābhyām lañjayiṣyamāṇaiḥ lañjayiṣyamāṇebhiḥ
Dativelañjayiṣyamāṇāya lañjayiṣyamāṇābhyām lañjayiṣyamāṇebhyaḥ
Ablativelañjayiṣyamāṇāt lañjayiṣyamāṇābhyām lañjayiṣyamāṇebhyaḥ
Genitivelañjayiṣyamāṇasya lañjayiṣyamāṇayoḥ lañjayiṣyamāṇānām
Locativelañjayiṣyamāṇe lañjayiṣyamāṇayoḥ lañjayiṣyamāṇeṣu

Compound lañjayiṣyamāṇa -

Adverb -lañjayiṣyamāṇam -lañjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria