Declension table of ?kvathitavya

Deva

NeuterSingularDualPlural
Nominativekvathitavyam kvathitavye kvathitavyāni
Vocativekvathitavya kvathitavye kvathitavyāni
Accusativekvathitavyam kvathitavye kvathitavyāni
Instrumentalkvathitavyena kvathitavyābhyām kvathitavyaiḥ
Dativekvathitavyāya kvathitavyābhyām kvathitavyebhyaḥ
Ablativekvathitavyāt kvathitavyābhyām kvathitavyebhyaḥ
Genitivekvathitavyasya kvathitavyayoḥ kvathitavyānām
Locativekvathitavye kvathitavyayoḥ kvathitavyeṣu

Compound kvathitavya -

Adverb -kvathitavyam -kvathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria