सुबन्तावली क्वथितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्वथितव्यः | क्वथितव्यौ | क्वथितव्याः |
सम्बोधनम् | क्वथितव्य | क्वथितव्यौ | क्वथितव्याः |
द्वितीया | क्वथितव्यम् | क्वथितव्यौ | क्वथितव्यान् |
तृतीया | क्वथितव्येन | क्वथितव्याभ्याम् | क्वथितव्यैः |
चतुर्थी | क्वथितव्याय | क्वथितव्याभ्याम् | क्वथितव्येभ्यः |
पञ्चमी | क्वथितव्यात् | क्वथितव्याभ्याम् | क्वथितव्येभ्यः |
षष्ठी | क्वथितव्यस्य | क्वथितव्ययोः | क्वथितव्यानाम् |
सप्तमी | क्वथितव्ये | क्वथितव्ययोः | क्वथितव्येषु |