Declension table of ?kvathitavatī

Deva

FeminineSingularDualPlural
Nominativekvathitavatī kvathitavatyau kvathitavatyaḥ
Vocativekvathitavati kvathitavatyau kvathitavatyaḥ
Accusativekvathitavatīm kvathitavatyau kvathitavatīḥ
Instrumentalkvathitavatyā kvathitavatībhyām kvathitavatībhiḥ
Dativekvathitavatyai kvathitavatībhyām kvathitavatībhyaḥ
Ablativekvathitavatyāḥ kvathitavatībhyām kvathitavatībhyaḥ
Genitivekvathitavatyāḥ kvathitavatyoḥ kvathitavatīnām
Locativekvathitavatyām kvathitavatyoḥ kvathitavatīṣu

Compound kvathitavati - kvathitavatī -

Adverb -kvathitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria