सुबन्तावली क्वथितवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्वथितवत् | क्वथितवन्ती क्वथितवती | क्वथितवन्ति |
सम्बोधनम् | क्वथितवत् | क्वथितवन्ती क्वथितवती | क्वथितवन्ति |
द्वितीया | क्वथितवत् | क्वथितवन्ती क्वथितवती | क्वथितवन्ति |
तृतीया | क्वथितवता | क्वथितवद्भ्याम् | क्वथितवद्भिः |
चतुर्थी | क्वथितवते | क्वथितवद्भ्याम् | क्वथितवद्भ्यः |
पञ्चमी | क्वथितवतः | क्वथितवद्भ्याम् | क्वथितवद्भ्यः |
षष्ठी | क्वथितवतः | क्वथितवतोः | क्वथितवताम् |
सप्तमी | क्वथितवति | क्वथितवतोः | क्वथितवत्सु |