Declension table of kvathitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvathitavān | kvathitavantau | kvathitavantaḥ |
Vocative | kvathitavan | kvathitavantau | kvathitavantaḥ |
Accusative | kvathitavantam | kvathitavantau | kvathitavataḥ |
Instrumental | kvathitavatā | kvathitavadbhyām | kvathitavadbhiḥ |
Dative | kvathitavate | kvathitavadbhyām | kvathitavadbhyaḥ |
Ablative | kvathitavataḥ | kvathitavadbhyām | kvathitavadbhyaḥ |
Genitive | kvathitavataḥ | kvathitavatoḥ | kvathitavatām |
Locative | kvathitavati | kvathitavatoḥ | kvathitavatsu |