Declension table of ?kvathitavat

Deva

MasculineSingularDualPlural
Nominativekvathitavān kvathitavantau kvathitavantaḥ
Vocativekvathitavan kvathitavantau kvathitavantaḥ
Accusativekvathitavantam kvathitavantau kvathitavataḥ
Instrumentalkvathitavatā kvathitavadbhyām kvathitavadbhiḥ
Dativekvathitavate kvathitavadbhyām kvathitavadbhyaḥ
Ablativekvathitavataḥ kvathitavadbhyām kvathitavadbhyaḥ
Genitivekvathitavataḥ kvathitavatoḥ kvathitavatām
Locativekvathitavati kvathitavatoḥ kvathitavatsu

Compound kvathitavat -

Adverb -kvathitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria