Declension table of kvathita

Deva

NeuterSingularDualPlural
Nominativekvathitam kvathite kvathitāni
Vocativekvathita kvathite kvathitāni
Accusativekvathitam kvathite kvathitāni
Instrumentalkvathitena kvathitābhyām kvathitaiḥ
Dativekvathitāya kvathitābhyām kvathitebhyaḥ
Ablativekvathitāt kvathitābhyām kvathitebhyaḥ
Genitivekvathitasya kvathitayoḥ kvathitānām
Locativekvathite kvathitayoḥ kvathiteṣu

Compound kvathita -

Adverb -kvathitam -kvathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria