Declension table of kvathita

Deva

MasculineSingularDualPlural
Nominativekvathitaḥ kvathitau kvathitāḥ
Vocativekvathita kvathitau kvathitāḥ
Accusativekvathitam kvathitau kvathitān
Instrumentalkvathitena kvathitābhyām kvathitaiḥ kvathitebhiḥ
Dativekvathitāya kvathitābhyām kvathitebhyaḥ
Ablativekvathitāt kvathitābhyām kvathitebhyaḥ
Genitivekvathitasya kvathitayoḥ kvathitānām
Locativekvathite kvathitayoḥ kvathiteṣu

Compound kvathita -

Adverb -kvathitam -kvathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria